Declension table of ?ūṣmavat

Deva

MasculineSingularDualPlural
Nominativeūṣmavān ūṣmavantau ūṣmavantaḥ
Vocativeūṣmavan ūṣmavantau ūṣmavantaḥ
Accusativeūṣmavantam ūṣmavantau ūṣmavataḥ
Instrumentalūṣmavatā ūṣmavadbhyām ūṣmavadbhiḥ
Dativeūṣmavate ūṣmavadbhyām ūṣmavadbhyaḥ
Ablativeūṣmavataḥ ūṣmavadbhyām ūṣmavadbhyaḥ
Genitiveūṣmavataḥ ūṣmavatoḥ ūṣmavatām
Locativeūṣmavati ūṣmavatoḥ ūṣmavatsu

Compound ūṣmavat -

Adverb -ūṣmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria