Declension table of ?ūṣmaprakṛti_ā

Deva

FeminineSingularDualPlural
Nominativeūṣmaprakṛti_ā ūṣmaprakṛti_e ūṣmaprakṛti_āḥ
Vocativeūṣmaprakṛti_e ūṣmaprakṛti_e ūṣmaprakṛti_āḥ
Accusativeūṣmaprakṛti_ām ūṣmaprakṛti_e ūṣmaprakṛti_āḥ
Instrumentalūṣmaprakṛti_ayā ūṣmaprakṛti_ābhyām ūṣmaprakṛti_ābhiḥ
Dativeūṣmaprakṛti_āyai ūṣmaprakṛti_ābhyām ūṣmaprakṛti_ābhyaḥ
Ablativeūṣmaprakṛti_āyāḥ ūṣmaprakṛti_ābhyām ūṣmaprakṛti_ābhyaḥ
Genitiveūṣmaprakṛti_āyāḥ ūṣmaprakṛti_ayoḥ ūṣmaprakṛti_ānām
Locativeūṣmaprakṛti_āyām ūṣmaprakṛti_ayoḥ ūṣmaprakṛti_āsu

Adverb -ūṣmaprakṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria