Declension table of ?ūṣmaprakṛti

Deva

NeuterSingularDualPlural
Nominativeūṣmaprakṛti ūṣmaprakṛtinī ūṣmaprakṛtīni
Vocativeūṣmaprakṛti ūṣmaprakṛtinī ūṣmaprakṛtīni
Accusativeūṣmaprakṛti ūṣmaprakṛtinī ūṣmaprakṛtīni
Instrumentalūṣmaprakṛtinā ūṣmaprakṛtibhyām ūṣmaprakṛtibhiḥ
Dativeūṣmaprakṛtine ūṣmaprakṛtibhyām ūṣmaprakṛtibhyaḥ
Ablativeūṣmaprakṛtinaḥ ūṣmaprakṛtibhyām ūṣmaprakṛtibhyaḥ
Genitiveūṣmaprakṛtinaḥ ūṣmaprakṛtinoḥ ūṣmaprakṛtīnām
Locativeūṣmaprakṛtini ūṣmaprakṛtinoḥ ūṣmaprakṛtiṣu

Compound ūṣmaprakṛti -

Adverb -ūṣmaprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria