Declension table of ?ūṣmaprakṛti

Deva

MasculineSingularDualPlural
Nominativeūṣmaprakṛtiḥ ūṣmaprakṛtī ūṣmaprakṛtayaḥ
Vocativeūṣmaprakṛte ūṣmaprakṛtī ūṣmaprakṛtayaḥ
Accusativeūṣmaprakṛtim ūṣmaprakṛtī ūṣmaprakṛtīn
Instrumentalūṣmaprakṛtinā ūṣmaprakṛtibhyām ūṣmaprakṛtibhiḥ
Dativeūṣmaprakṛtaye ūṣmaprakṛtibhyām ūṣmaprakṛtibhyaḥ
Ablativeūṣmaprakṛteḥ ūṣmaprakṛtibhyām ūṣmaprakṛtibhyaḥ
Genitiveūṣmaprakṛteḥ ūṣmaprakṛtyoḥ ūṣmaprakṛtīnām
Locativeūṣmaprakṛtau ūṣmaprakṛtyoḥ ūṣmaprakṛtiṣu

Compound ūṣmaprakṛti -

Adverb -ūṣmaprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria