Declension table of ūṣmaparāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūṣmaparā | ūṣmapare | ūṣmaparāḥ |
Vocative | ūṣmapare | ūṣmapare | ūṣmaparāḥ |
Accusative | ūṣmaparām | ūṣmapare | ūṣmaparāḥ |
Instrumental | ūṣmaparayā | ūṣmaparābhyām | ūṣmaparābhiḥ |
Dative | ūṣmaparāyai | ūṣmaparābhyām | ūṣmaparābhyaḥ |
Ablative | ūṣmaparāyāḥ | ūṣmaparābhyām | ūṣmaparābhyaḥ |
Genitive | ūṣmaparāyāḥ | ūṣmaparayoḥ | ūṣmaparāṇām |
Locative | ūṣmaparāyām | ūṣmaparayoḥ | ūṣmaparāsu |