Declension table of ?ūṣmapara

Deva

MasculineSingularDualPlural
Nominativeūṣmaparaḥ ūṣmaparau ūṣmaparāḥ
Vocativeūṣmapara ūṣmaparau ūṣmaparāḥ
Accusativeūṣmaparam ūṣmaparau ūṣmaparān
Instrumentalūṣmapareṇa ūṣmaparābhyām ūṣmaparaiḥ ūṣmaparebhiḥ
Dativeūṣmaparāya ūṣmaparābhyām ūṣmaparebhyaḥ
Ablativeūṣmaparāt ūṣmaparābhyām ūṣmaparebhyaḥ
Genitiveūṣmaparasya ūṣmaparayoḥ ūṣmaparāṇām
Locativeūṣmapare ūṣmaparayoḥ ūṣmapareṣu

Compound ūṣmapara -

Adverb -ūṣmaparam -ūṣmaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria