Declension table of ?ūṣmapa

Deva

MasculineSingularDualPlural
Nominativeūṣmapaḥ ūṣmapau ūṣmapāḥ
Vocativeūṣmapa ūṣmapau ūṣmapāḥ
Accusativeūṣmapam ūṣmapau ūṣmapān
Instrumentalūṣmapeṇa ūṣmapābhyām ūṣmapaiḥ ūṣmapebhiḥ
Dativeūṣmapāya ūṣmapābhyām ūṣmapebhyaḥ
Ablativeūṣmapāt ūṣmapābhyām ūṣmapebhyaḥ
Genitiveūṣmapasya ūṣmapayoḥ ūṣmapāṇām
Locativeūṣmape ūṣmapayoḥ ūṣmapeṣu

Compound ūṣmapa -

Adverb -ūṣmapam -ūṣmapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria