Declension table of ?ūṣmaka

Deva

MasculineSingularDualPlural
Nominativeūṣmakaḥ ūṣmakau ūṣmakāḥ
Vocativeūṣmaka ūṣmakau ūṣmakāḥ
Accusativeūṣmakam ūṣmakau ūṣmakān
Instrumentalūṣmakeṇa ūṣmakābhyām ūṣmakaiḥ ūṣmakebhiḥ
Dativeūṣmakāya ūṣmakābhyām ūṣmakebhyaḥ
Ablativeūṣmakāt ūṣmakābhyām ūṣmakebhyaḥ
Genitiveūṣmakasya ūṣmakayoḥ ūṣmakāṇām
Locativeūṣmake ūṣmakayoḥ ūṣmakeṣu

Compound ūṣmaka -

Adverb -ūṣmakam -ūṣmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria