Declension table of ?ūṣmaja

Deva

MasculineSingularDualPlural
Nominativeūṣmajaḥ ūṣmajau ūṣmajāḥ
Vocativeūṣmaja ūṣmajau ūṣmajāḥ
Accusativeūṣmajam ūṣmajau ūṣmajān
Instrumentalūṣmajena ūṣmajābhyām ūṣmajaiḥ ūṣmajebhiḥ
Dativeūṣmajāya ūṣmajābhyām ūṣmajebhyaḥ
Ablativeūṣmajāt ūṣmajābhyām ūṣmajebhyaḥ
Genitiveūṣmajasya ūṣmajayoḥ ūṣmajānām
Locativeūṣmaje ūṣmajayoḥ ūṣmajeṣu

Compound ūṣmaja -

Adverb -ūṣmajam -ūṣmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria