Declension table of ?ūṣmabhāgā

Deva

FeminineSingularDualPlural
Nominativeūṣmabhāgā ūṣmabhāge ūṣmabhāgāḥ
Vocativeūṣmabhāge ūṣmabhāge ūṣmabhāgāḥ
Accusativeūṣmabhāgām ūṣmabhāge ūṣmabhāgāḥ
Instrumentalūṣmabhāgayā ūṣmabhāgābhyām ūṣmabhāgābhiḥ
Dativeūṣmabhāgāyai ūṣmabhāgābhyām ūṣmabhāgābhyaḥ
Ablativeūṣmabhāgāyāḥ ūṣmabhāgābhyām ūṣmabhāgābhyaḥ
Genitiveūṣmabhāgāyāḥ ūṣmabhāgayoḥ ūṣmabhāgāṇām
Locativeūṣmabhāgāyām ūṣmabhāgayoḥ ūṣmabhāgāsu

Adverb -ūṣmabhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria