Declension table of ?ūṣmāntā

Deva

FeminineSingularDualPlural
Nominativeūṣmāntā ūṣmānte ūṣmāntāḥ
Vocativeūṣmānte ūṣmānte ūṣmāntāḥ
Accusativeūṣmāntām ūṣmānte ūṣmāntāḥ
Instrumentalūṣmāntayā ūṣmāntābhyām ūṣmāntābhiḥ
Dativeūṣmāntāyai ūṣmāntābhyām ūṣmāntābhyaḥ
Ablativeūṣmāntāyāḥ ūṣmāntābhyām ūṣmāntābhyaḥ
Genitiveūṣmāntāyāḥ ūṣmāntayoḥ ūṣmāntānām
Locativeūṣmāntāyām ūṣmāntayoḥ ūṣmāntāsu

Adverb -ūṣmāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria