Declension table of ?ūṣmaṇyā

Deva

FeminineSingularDualPlural
Nominativeūṣmaṇyā ūṣmaṇye ūṣmaṇyāḥ
Vocativeūṣmaṇye ūṣmaṇye ūṣmaṇyāḥ
Accusativeūṣmaṇyām ūṣmaṇye ūṣmaṇyāḥ
Instrumentalūṣmaṇyayā ūṣmaṇyābhyām ūṣmaṇyābhiḥ
Dativeūṣmaṇyāyai ūṣmaṇyābhyām ūṣmaṇyābhyaḥ
Ablativeūṣmaṇyāyāḥ ūṣmaṇyābhyām ūṣmaṇyābhyaḥ
Genitiveūṣmaṇyāyāḥ ūṣmaṇyayoḥ ūṣmaṇyānām
Locativeūṣmaṇyāyām ūṣmaṇyayoḥ ūṣmaṇyāsu

Adverb -ūṣmaṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria