Declension table of ?ūṣmaṇya

Deva

NeuterSingularDualPlural
Nominativeūṣmaṇyam ūṣmaṇye ūṣmaṇyāni
Vocativeūṣmaṇya ūṣmaṇye ūṣmaṇyāni
Accusativeūṣmaṇyam ūṣmaṇye ūṣmaṇyāni
Instrumentalūṣmaṇyena ūṣmaṇyābhyām ūṣmaṇyaiḥ
Dativeūṣmaṇyāya ūṣmaṇyābhyām ūṣmaṇyebhyaḥ
Ablativeūṣmaṇyāt ūṣmaṇyābhyām ūṣmaṇyebhyaḥ
Genitiveūṣmaṇyasya ūṣmaṇyayoḥ ūṣmaṇyānām
Locativeūṣmaṇye ūṣmaṇyayoḥ ūṣmaṇyeṣu

Compound ūṣmaṇya -

Adverb -ūṣmaṇyam -ūṣmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria