Declension table of ?ūṣmaṇya

Deva

MasculineSingularDualPlural
Nominativeūṣmaṇyaḥ ūṣmaṇyau ūṣmaṇyāḥ
Vocativeūṣmaṇya ūṣmaṇyau ūṣmaṇyāḥ
Accusativeūṣmaṇyam ūṣmaṇyau ūṣmaṇyān
Instrumentalūṣmaṇyena ūṣmaṇyābhyām ūṣmaṇyaiḥ ūṣmaṇyebhiḥ
Dativeūṣmaṇyāya ūṣmaṇyābhyām ūṣmaṇyebhyaḥ
Ablativeūṣmaṇyāt ūṣmaṇyābhyām ūṣmaṇyebhyaḥ
Genitiveūṣmaṇyasya ūṣmaṇyayoḥ ūṣmaṇyānām
Locativeūṣmaṇye ūṣmaṇyayoḥ ūṣmaṇyeṣu

Compound ūṣmaṇya -

Adverb -ūṣmaṇyam -ūṣmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria