Declension table of ?ūṣasikata

Deva

NeuterSingularDualPlural
Nominativeūṣasikatam ūṣasikate ūṣasikatāni
Vocativeūṣasikata ūṣasikate ūṣasikatāni
Accusativeūṣasikatam ūṣasikate ūṣasikatāni
Instrumentalūṣasikatena ūṣasikatābhyām ūṣasikataiḥ
Dativeūṣasikatāya ūṣasikatābhyām ūṣasikatebhyaḥ
Ablativeūṣasikatāt ūṣasikatābhyām ūṣasikatebhyaḥ
Genitiveūṣasikatasya ūṣasikatayoḥ ūṣasikatānām
Locativeūṣasikate ūṣasikatayoḥ ūṣasikateṣu

Compound ūṣasikata -

Adverb -ūṣasikatam -ūṣasikatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria