Declension table of ?ūṣapuṭa

Deva

MasculineSingularDualPlural
Nominativeūṣapuṭaḥ ūṣapuṭau ūṣapuṭāḥ
Vocativeūṣapuṭa ūṣapuṭau ūṣapuṭāḥ
Accusativeūṣapuṭam ūṣapuṭau ūṣapuṭān
Instrumentalūṣapuṭena ūṣapuṭābhyām ūṣapuṭaiḥ ūṣapuṭebhiḥ
Dativeūṣapuṭāya ūṣapuṭābhyām ūṣapuṭebhyaḥ
Ablativeūṣapuṭāt ūṣapuṭābhyām ūṣapuṭebhyaḥ
Genitiveūṣapuṭasya ūṣapuṭayoḥ ūṣapuṭānām
Locativeūṣapuṭe ūṣapuṭayoḥ ūṣapuṭeṣu

Compound ūṣapuṭa -

Adverb -ūṣapuṭam -ūṣapuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria