Declension table of ?ūṣaka

Deva

NeuterSingularDualPlural
Nominativeūṣakam ūṣake ūṣakāṇi
Vocativeūṣaka ūṣake ūṣakāṇi
Accusativeūṣakam ūṣake ūṣakāṇi
Instrumentalūṣakeṇa ūṣakābhyām ūṣakaiḥ
Dativeūṣakāya ūṣakābhyām ūṣakebhyaḥ
Ablativeūṣakāt ūṣakābhyām ūṣakebhyaḥ
Genitiveūṣakasya ūṣakayoḥ ūṣakāṇām
Locativeūṣake ūṣakayoḥ ūṣakeṣu

Compound ūṣaka -

Adverb -ūṣakam -ūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria