Declension table of ?ūḍhavayasā

Deva

FeminineSingularDualPlural
Nominativeūḍhavayasā ūḍhavayase ūḍhavayasāḥ
Vocativeūḍhavayase ūḍhavayase ūḍhavayasāḥ
Accusativeūḍhavayasām ūḍhavayase ūḍhavayasāḥ
Instrumentalūḍhavayasayā ūḍhavayasābhyām ūḍhavayasābhiḥ
Dativeūḍhavayasāyai ūḍhavayasābhyām ūḍhavayasābhyaḥ
Ablativeūḍhavayasāyāḥ ūḍhavayasābhyām ūḍhavayasābhyaḥ
Genitiveūḍhavayasāyāḥ ūḍhavayasayoḥ ūḍhavayasānām
Locativeūḍhavayasāyām ūḍhavayasayoḥ ūḍhavayasāsu

Adverb -ūḍhavayasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria