Declension table of ?ūḍhavayas

Deva

MasculineSingularDualPlural
Nominativeūḍhavayān ūḍhavayāṃsau ūḍhavayāṃsaḥ
Vocativeūḍhavayan ūḍhavayāṃsau ūḍhavayāṃsaḥ
Accusativeūḍhavayāṃsam ūḍhavayāṃsau ūḍhavayasaḥ
Instrumentalūḍhavayasā ūḍhavayobhyām ūḍhavayobhiḥ
Dativeūḍhavayase ūḍhavayobhyām ūḍhavayobhyaḥ
Ablativeūḍhavayasaḥ ūḍhavayobhyām ūḍhavayobhyaḥ
Genitiveūḍhavayasaḥ ūḍhavayasoḥ ūḍhavayasām
Locativeūḍhavayasi ūḍhavayasoḥ ūḍhavayaḥsu

Compound ūḍhavayas -

Adverb -ūḍhavayas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria