Declension table of ?ūḍhapūrva

Deva

MasculineSingularDualPlural
Nominativeūḍhapūrvaḥ ūḍhapūrvau ūḍhapūrvāḥ
Vocativeūḍhapūrva ūḍhapūrvau ūḍhapūrvāḥ
Accusativeūḍhapūrvam ūḍhapūrvau ūḍhapūrvān
Instrumentalūḍhapūrveṇa ūḍhapūrvābhyām ūḍhapūrvaiḥ ūḍhapūrvebhiḥ
Dativeūḍhapūrvāya ūḍhapūrvābhyām ūḍhapūrvebhyaḥ
Ablativeūḍhapūrvāt ūḍhapūrvābhyām ūḍhapūrvebhyaḥ
Genitiveūḍhapūrvasya ūḍhapūrvayoḥ ūḍhapūrvāṇām
Locativeūḍhapūrve ūḍhapūrvayoḥ ūḍhapūrveṣu

Compound ūḍhapūrva -

Adverb -ūḍhapūrvam -ūḍhapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria