Declension table of ?ūḍhabhāryā

Deva

FeminineSingularDualPlural
Nominativeūḍhabhāryā ūḍhabhārye ūḍhabhāryāḥ
Vocativeūḍhabhārye ūḍhabhārye ūḍhabhāryāḥ
Accusativeūḍhabhāryām ūḍhabhārye ūḍhabhāryāḥ
Instrumentalūḍhabhāryayā ūḍhabhāryābhyām ūḍhabhāryābhiḥ
Dativeūḍhabhāryāyai ūḍhabhāryābhyām ūḍhabhāryābhyaḥ
Ablativeūḍhabhāryāyāḥ ūḍhabhāryābhyām ūḍhabhāryābhyaḥ
Genitiveūḍhabhāryāyāḥ ūḍhabhāryayoḥ ūḍhabhāryāṇām
Locativeūḍhabhāryāyām ūḍhabhāryayoḥ ūḍhabhāryāsu

Adverb -ūḍhabhāryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria