Declension table of ?ūḍhabhārya

Deva

NeuterSingularDualPlural
Nominativeūḍhabhāryam ūḍhabhārye ūḍhabhāryāṇi
Vocativeūḍhabhārya ūḍhabhārye ūḍhabhāryāṇi
Accusativeūḍhabhāryam ūḍhabhārye ūḍhabhāryāṇi
Instrumentalūḍhabhāryeṇa ūḍhabhāryābhyām ūḍhabhāryaiḥ
Dativeūḍhabhāryāya ūḍhabhāryābhyām ūḍhabhāryebhyaḥ
Ablativeūḍhabhāryāt ūḍhabhāryābhyām ūḍhabhāryebhyaḥ
Genitiveūḍhabhāryasya ūḍhabhāryayoḥ ūḍhabhāryāṇām
Locativeūḍhabhārye ūḍhabhāryayoḥ ūḍhabhāryeṣu

Compound ūḍhabhārya -

Adverb -ūḍhabhāryam -ūḍhabhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria