Declension table of ?ūḍhabhārya

Deva

MasculineSingularDualPlural
Nominativeūḍhabhāryaḥ ūḍhabhāryau ūḍhabhāryāḥ
Vocativeūḍhabhārya ūḍhabhāryau ūḍhabhāryāḥ
Accusativeūḍhabhāryam ūḍhabhāryau ūḍhabhāryān
Instrumentalūḍhabhāryeṇa ūḍhabhāryābhyām ūḍhabhāryaiḥ ūḍhabhāryebhiḥ
Dativeūḍhabhāryāya ūḍhabhāryābhyām ūḍhabhāryebhyaḥ
Ablativeūḍhabhāryāt ūḍhabhāryābhyām ūḍhabhāryebhyaḥ
Genitiveūḍhabhāryasya ūḍhabhāryayoḥ ūḍhabhāryāṇām
Locativeūḍhabhārye ūḍhabhāryayoḥ ūḍhabhāryeṣu

Compound ūḍhabhārya -

Adverb -ūḍhabhāryam -ūḍhabhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria