Declension table of ?uttyakta

Deva

MasculineSingularDualPlural
Nominativeuttyaktaḥ uttyaktau uttyaktāḥ
Vocativeuttyakta uttyaktau uttyaktāḥ
Accusativeuttyaktam uttyaktau uttyaktān
Instrumentaluttyaktena uttyaktābhyām uttyaktaiḥ uttyaktebhiḥ
Dativeuttyaktāya uttyaktābhyām uttyaktebhyaḥ
Ablativeuttyaktāt uttyaktābhyām uttyaktebhyaḥ
Genitiveuttyaktasya uttyaktayoḥ uttyaktānām
Locativeuttyakte uttyaktayoḥ uttyakteṣu

Compound uttyakta -

Adverb -uttyaktam -uttyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria