Declension table of ?uttuṅgatva

Deva

NeuterSingularDualPlural
Nominativeuttuṅgatvam uttuṅgatve uttuṅgatvāni
Vocativeuttuṅgatva uttuṅgatve uttuṅgatvāni
Accusativeuttuṅgatvam uttuṅgatve uttuṅgatvāni
Instrumentaluttuṅgatvena uttuṅgatvābhyām uttuṅgatvaiḥ
Dativeuttuṅgatvāya uttuṅgatvābhyām uttuṅgatvebhyaḥ
Ablativeuttuṅgatvāt uttuṅgatvābhyām uttuṅgatvebhyaḥ
Genitiveuttuṅgatvasya uttuṅgatvayoḥ uttuṅgatvānām
Locativeuttuṅgatve uttuṅgatvayoḥ uttuṅgatveṣu

Compound uttuṅgatva -

Adverb -uttuṅgatvam -uttuṅgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria