Declension table of ?uttuṇḍita

Deva

NeuterSingularDualPlural
Nominativeuttuṇḍitam uttuṇḍite uttuṇḍitāni
Vocativeuttuṇḍita uttuṇḍite uttuṇḍitāni
Accusativeuttuṇḍitam uttuṇḍite uttuṇḍitāni
Instrumentaluttuṇḍitena uttuṇḍitābhyām uttuṇḍitaiḥ
Dativeuttuṇḍitāya uttuṇḍitābhyām uttuṇḍitebhyaḥ
Ablativeuttuṇḍitāt uttuṇḍitābhyām uttuṇḍitebhyaḥ
Genitiveuttuṇḍitasya uttuṇḍitayoḥ uttuṇḍitānām
Locativeuttuṇḍite uttuṇḍitayoḥ uttuṇḍiteṣu

Compound uttuṇḍita -

Adverb -uttuṇḍitam -uttuṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria