Declension table of ?uttruṭita

Deva

NeuterSingularDualPlural
Nominativeuttruṭitam uttruṭite uttruṭitāni
Vocativeuttruṭita uttruṭite uttruṭitāni
Accusativeuttruṭitam uttruṭite uttruṭitāni
Instrumentaluttruṭitena uttruṭitābhyām uttruṭitaiḥ
Dativeuttruṭitāya uttruṭitābhyām uttruṭitebhyaḥ
Ablativeuttruṭitāt uttruṭitābhyām uttruṭitebhyaḥ
Genitiveuttruṭitasya uttruṭitayoḥ uttruṭitānām
Locativeuttruṭite uttruṭitayoḥ uttruṭiteṣu

Compound uttruṭita -

Adverb -uttruṭitam -uttruṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria