Declension table of ?uttrasta

Deva

MasculineSingularDualPlural
Nominativeuttrastaḥ uttrastau uttrastāḥ
Vocativeuttrasta uttrastau uttrastāḥ
Accusativeuttrastam uttrastau uttrastān
Instrumentaluttrastena uttrastābhyām uttrastaiḥ uttrastebhiḥ
Dativeuttrastāya uttrastābhyām uttrastebhyaḥ
Ablativeuttrastāt uttrastābhyām uttrastebhyaḥ
Genitiveuttrastasya uttrastayoḥ uttrastānām
Locativeuttraste uttrastayoḥ uttrasteṣu

Compound uttrasta -

Adverb -uttrastam -uttrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria