Declension table of ?uttrāsakā

Deva

FeminineSingularDualPlural
Nominativeuttrāsakā uttrāsake uttrāsakāḥ
Vocativeuttrāsake uttrāsake uttrāsakāḥ
Accusativeuttrāsakām uttrāsake uttrāsakāḥ
Instrumentaluttrāsakayā uttrāsakābhyām uttrāsakābhiḥ
Dativeuttrāsakāyai uttrāsakābhyām uttrāsakābhyaḥ
Ablativeuttrāsakāyāḥ uttrāsakābhyām uttrāsakābhyaḥ
Genitiveuttrāsakāyāḥ uttrāsakayoḥ uttrāsakānām
Locativeuttrāsakāyām uttrāsakayoḥ uttrāsakāsu

Adverb -uttrāsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria