Declension table of ?uttrāsaka

Deva

NeuterSingularDualPlural
Nominativeuttrāsakam uttrāsake uttrāsakāni
Vocativeuttrāsaka uttrāsake uttrāsakāni
Accusativeuttrāsakam uttrāsake uttrāsakāni
Instrumentaluttrāsakena uttrāsakābhyām uttrāsakaiḥ
Dativeuttrāsakāya uttrāsakābhyām uttrāsakebhyaḥ
Ablativeuttrāsakāt uttrāsakābhyām uttrāsakebhyaḥ
Genitiveuttrāsakasya uttrāsakayoḥ uttrāsakānām
Locativeuttrāsake uttrāsakayoḥ uttrāsakeṣu

Compound uttrāsaka -

Adverb -uttrāsakam -uttrāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria