Declension table of ?uttoraṇapatākā

Deva

FeminineSingularDualPlural
Nominativeuttoraṇapatākā uttoraṇapatāke uttoraṇapatākāḥ
Vocativeuttoraṇapatāke uttoraṇapatāke uttoraṇapatākāḥ
Accusativeuttoraṇapatākām uttoraṇapatāke uttoraṇapatākāḥ
Instrumentaluttoraṇapatākayā uttoraṇapatākābhyām uttoraṇapatākābhiḥ
Dativeuttoraṇapatākāyai uttoraṇapatākābhyām uttoraṇapatākābhyaḥ
Ablativeuttoraṇapatākāyāḥ uttoraṇapatākābhyām uttoraṇapatākābhyaḥ
Genitiveuttoraṇapatākāyāḥ uttoraṇapatākayoḥ uttoraṇapatākānām
Locativeuttoraṇapatākāyām uttoraṇapatākayoḥ uttoraṇapatākāsu

Adverb -uttoraṇapatākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria