Declension table of ?uttoraṇa

Deva

MasculineSingularDualPlural
Nominativeuttoraṇaḥ uttoraṇau uttoraṇāḥ
Vocativeuttoraṇa uttoraṇau uttoraṇāḥ
Accusativeuttoraṇam uttoraṇau uttoraṇān
Instrumentaluttoraṇena uttoraṇābhyām uttoraṇaiḥ uttoraṇebhiḥ
Dativeuttoraṇāya uttoraṇābhyām uttoraṇebhyaḥ
Ablativeuttoraṇāt uttoraṇābhyām uttoraṇebhyaḥ
Genitiveuttoraṇasya uttoraṇayoḥ uttoraṇānām
Locativeuttoraṇe uttoraṇayoḥ uttoraṇeṣu

Compound uttoraṇa -

Adverb -uttoraṇam -uttoraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria