Declension table of ?uttiṣṭhāsā

Deva

FeminineSingularDualPlural
Nominativeuttiṣṭhāsā uttiṣṭhāse uttiṣṭhāsāḥ
Vocativeuttiṣṭhāse uttiṣṭhāse uttiṣṭhāsāḥ
Accusativeuttiṣṭhāsām uttiṣṭhāse uttiṣṭhāsāḥ
Instrumentaluttiṣṭhāsayā uttiṣṭhāsābhyām uttiṣṭhāsābhiḥ
Dativeuttiṣṭhāsāyai uttiṣṭhāsābhyām uttiṣṭhāsābhyaḥ
Ablativeuttiṣṭhāsāyāḥ uttiṣṭhāsābhyām uttiṣṭhāsābhyaḥ
Genitiveuttiṣṭhāsāyāḥ uttiṣṭhāsayoḥ uttiṣṭhāsānām
Locativeuttiṣṭhāsāyām uttiṣṭhāsayoḥ uttiṣṭhāsāsu

Adverb -uttiṣṭhāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria