Declension table of ?utthiti

Deva

FeminineSingularDualPlural
Nominativeutthitiḥ utthitī utthitayaḥ
Vocativeutthite utthitī utthitayaḥ
Accusativeutthitim utthitī utthitīḥ
Instrumentalutthityā utthitibhyām utthitibhiḥ
Dativeutthityai utthitaye utthitibhyām utthitibhyaḥ
Ablativeutthityāḥ utthiteḥ utthitibhyām utthitibhyaḥ
Genitiveutthityāḥ utthiteḥ utthityoḥ utthitīnām
Locativeutthityām utthitau utthityoḥ utthitiṣu

Compound utthiti -

Adverb -utthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria