Declension table of ?utthitatā

Deva

FeminineSingularDualPlural
Nominativeutthitatā utthitate utthitatāḥ
Vocativeutthitate utthitate utthitatāḥ
Accusativeutthitatām utthitate utthitatāḥ
Instrumentalutthitatayā utthitatābhyām utthitatābhiḥ
Dativeutthitatāyai utthitatābhyām utthitatābhyaḥ
Ablativeutthitatāyāḥ utthitatābhyām utthitatābhyaḥ
Genitiveutthitatāyāḥ utthitatayoḥ utthitatānām
Locativeutthitatāyām utthitatayoḥ utthitatāsu

Adverb -utthitatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria