Declension table of ?utthitā

Deva

FeminineSingularDualPlural
Nominativeutthitā utthite utthitāḥ
Vocativeutthite utthite utthitāḥ
Accusativeutthitām utthite utthitāḥ
Instrumentalutthitayā utthitābhyām utthitābhiḥ
Dativeutthitāyai utthitābhyām utthitābhyaḥ
Ablativeutthitāyāḥ utthitābhyām utthitābhyaḥ
Genitiveutthitāyāḥ utthitayoḥ utthitānām
Locativeutthitāyām utthitayoḥ utthitāsu

Adverb -utthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria