Declension table of ?utthāyitva

Deva

NeuterSingularDualPlural
Nominativeutthāyitvam utthāyitve utthāyitvāni
Vocativeutthāyitva utthāyitve utthāyitvāni
Accusativeutthāyitvam utthāyitve utthāyitvāni
Instrumentalutthāyitvena utthāyitvābhyām utthāyitvaiḥ
Dativeutthāyitvāya utthāyitvābhyām utthāyitvebhyaḥ
Ablativeutthāyitvāt utthāyitvābhyām utthāyitvebhyaḥ
Genitiveutthāyitvasya utthāyitvayoḥ utthāyitvānām
Locativeutthāyitve utthāyitvayoḥ utthāyitveṣu

Compound utthāyitva -

Adverb -utthāyitvam -utthāyitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria