Declension table of ?utthātavyā

Deva

FeminineSingularDualPlural
Nominativeutthātavyā utthātavye utthātavyāḥ
Vocativeutthātavye utthātavye utthātavyāḥ
Accusativeutthātavyām utthātavye utthātavyāḥ
Instrumentalutthātavyayā utthātavyābhyām utthātavyābhiḥ
Dativeutthātavyāyai utthātavyābhyām utthātavyābhyaḥ
Ablativeutthātavyāyāḥ utthātavyābhyām utthātavyābhyaḥ
Genitiveutthātavyāyāḥ utthātavyayoḥ utthātavyānām
Locativeutthātavyāyām utthātavyayoḥ utthātavyāsu

Adverb -utthātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria