Declension table of ?utthātṛ

Deva

MasculineSingularDualPlural
Nominativeutthātā utthātārau utthātāraḥ
Vocativeutthātaḥ utthātārau utthātāraḥ
Accusativeutthātāram utthātārau utthātṝn
Instrumentalutthātrā utthātṛbhyām utthātṛbhiḥ
Dativeutthātre utthātṛbhyām utthātṛbhyaḥ
Ablativeutthātuḥ utthātṛbhyām utthātṛbhyaḥ
Genitiveutthātuḥ utthātroḥ utthātṝṇām
Locativeutthātari utthātroḥ utthātṛṣu

Compound utthātṛ -

Adverb -utthātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria