Declension table of ?utthāpya

Deva

NeuterSingularDualPlural
Nominativeutthāpyam utthāpye utthāpyāni
Vocativeutthāpya utthāpye utthāpyāni
Accusativeutthāpyam utthāpye utthāpyāni
Instrumentalutthāpyena utthāpyābhyām utthāpyaiḥ
Dativeutthāpyāya utthāpyābhyām utthāpyebhyaḥ
Ablativeutthāpyāt utthāpyābhyām utthāpyebhyaḥ
Genitiveutthāpyasya utthāpyayoḥ utthāpyānām
Locativeutthāpye utthāpyayoḥ utthāpyeṣu

Compound utthāpya -

Adverb -utthāpyam -utthāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria