Declension table of ?utthāpita

Deva

NeuterSingularDualPlural
Nominativeutthāpitam utthāpite utthāpitāni
Vocativeutthāpita utthāpite utthāpitāni
Accusativeutthāpitam utthāpite utthāpitāni
Instrumentalutthāpitena utthāpitābhyām utthāpitaiḥ
Dativeutthāpitāya utthāpitābhyām utthāpitebhyaḥ
Ablativeutthāpitāt utthāpitābhyām utthāpitebhyaḥ
Genitiveutthāpitasya utthāpitayoḥ utthāpitānām
Locativeutthāpite utthāpitayoḥ utthāpiteṣu

Compound utthāpita -

Adverb -utthāpitam -utthāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria