Declension table of ?utthāpakā

Deva

FeminineSingularDualPlural
Nominativeutthāpakā utthāpake utthāpakāḥ
Vocativeutthāpake utthāpake utthāpakāḥ
Accusativeutthāpakām utthāpake utthāpakāḥ
Instrumentalutthāpakayā utthāpakābhyām utthāpakābhiḥ
Dativeutthāpakāyai utthāpakābhyām utthāpakābhyaḥ
Ablativeutthāpakāyāḥ utthāpakābhyām utthāpakābhyaḥ
Genitiveutthāpakāyāḥ utthāpakayoḥ utthāpakānām
Locativeutthāpakāyām utthāpakayoḥ utthāpakāsu

Adverb -utthāpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria