Declension table of ?utthānaśīlinī

Deva

FeminineSingularDualPlural
Nominativeutthānaśīlinī utthānaśīlinyau utthānaśīlinyaḥ
Vocativeutthānaśīlini utthānaśīlinyau utthānaśīlinyaḥ
Accusativeutthānaśīlinīm utthānaśīlinyau utthānaśīlinīḥ
Instrumentalutthānaśīlinyā utthānaśīlinībhyām utthānaśīlinībhiḥ
Dativeutthānaśīlinyai utthānaśīlinībhyām utthānaśīlinībhyaḥ
Ablativeutthānaśīlinyāḥ utthānaśīlinībhyām utthānaśīlinībhyaḥ
Genitiveutthānaśīlinyāḥ utthānaśīlinyoḥ utthānaśīlinīnām
Locativeutthānaśīlinyām utthānaśīlinyoḥ utthānaśīlinīṣu

Compound utthānaśīlini - utthānaśīlinī -

Adverb -utthānaśīlini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria