Declension table of ?utthānaśīlā

Deva

FeminineSingularDualPlural
Nominativeutthānaśīlā utthānaśīle utthānaśīlāḥ
Vocativeutthānaśīle utthānaśīle utthānaśīlāḥ
Accusativeutthānaśīlām utthānaśīle utthānaśīlāḥ
Instrumentalutthānaśīlayā utthānaśīlābhyām utthānaśīlābhiḥ
Dativeutthānaśīlāyai utthānaśīlābhyām utthānaśīlābhyaḥ
Ablativeutthānaśīlāyāḥ utthānaśīlābhyām utthānaśīlābhyaḥ
Genitiveutthānaśīlāyāḥ utthānaśīlayoḥ utthānaśīlānām
Locativeutthānaśīlāyām utthānaśīlayoḥ utthānaśīlāsu

Adverb -utthānaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria