Declension table of ?utthānaśīla

Deva

NeuterSingularDualPlural
Nominativeutthānaśīlam utthānaśīle utthānaśīlāni
Vocativeutthānaśīla utthānaśīle utthānaśīlāni
Accusativeutthānaśīlam utthānaśīle utthānaśīlāni
Instrumentalutthānaśīlena utthānaśīlābhyām utthānaśīlaiḥ
Dativeutthānaśīlāya utthānaśīlābhyām utthānaśīlebhyaḥ
Ablativeutthānaśīlāt utthānaśīlābhyām utthānaśīlebhyaḥ
Genitiveutthānaśīlasya utthānaśīlayoḥ utthānaśīlānām
Locativeutthānaśīle utthānaśīlayoḥ utthānaśīleṣu

Compound utthānaśīla -

Adverb -utthānaśīlam -utthānaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria