Declension table of ?utthānaśīla

Deva

MasculineSingularDualPlural
Nominativeutthānaśīlaḥ utthānaśīlau utthānaśīlāḥ
Vocativeutthānaśīla utthānaśīlau utthānaśīlāḥ
Accusativeutthānaśīlam utthānaśīlau utthānaśīlān
Instrumentalutthānaśīlena utthānaśīlābhyām utthānaśīlaiḥ utthānaśīlebhiḥ
Dativeutthānaśīlāya utthānaśīlābhyām utthānaśīlebhyaḥ
Ablativeutthānaśīlāt utthānaśīlābhyām utthānaśīlebhyaḥ
Genitiveutthānaśīlasya utthānaśīlayoḥ utthānaśīlānām
Locativeutthānaśīle utthānaśīlayoḥ utthānaśīleṣu

Compound utthānaśīla -

Adverb -utthānaśīlam -utthānaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria