Declension table of ?utthānayuktā

Deva

FeminineSingularDualPlural
Nominativeutthānayuktā utthānayukte utthānayuktāḥ
Vocativeutthānayukte utthānayukte utthānayuktāḥ
Accusativeutthānayuktām utthānayukte utthānayuktāḥ
Instrumentalutthānayuktayā utthānayuktābhyām utthānayuktābhiḥ
Dativeutthānayuktāyai utthānayuktābhyām utthānayuktābhyaḥ
Ablativeutthānayuktāyāḥ utthānayuktābhyām utthānayuktābhyaḥ
Genitiveutthānayuktāyāḥ utthānayuktayoḥ utthānayuktānām
Locativeutthānayuktāyām utthānayuktayoḥ utthānayuktāsu

Adverb -utthānayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria