Declension table of ?utthānayukta

Deva

MasculineSingularDualPlural
Nominativeutthānayuktaḥ utthānayuktau utthānayuktāḥ
Vocativeutthānayukta utthānayuktau utthānayuktāḥ
Accusativeutthānayuktam utthānayuktau utthānayuktān
Instrumentalutthānayuktena utthānayuktābhyām utthānayuktaiḥ utthānayuktebhiḥ
Dativeutthānayuktāya utthānayuktābhyām utthānayuktebhyaḥ
Ablativeutthānayuktāt utthānayuktābhyām utthānayuktebhyaḥ
Genitiveutthānayuktasya utthānayuktayoḥ utthānayuktānām
Locativeutthānayukte utthānayuktayoḥ utthānayukteṣu

Compound utthānayukta -

Adverb -utthānayuktam -utthānayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria