Declension table of ?utthānavīra

Deva

MasculineSingularDualPlural
Nominativeutthānavīraḥ utthānavīrau utthānavīrāḥ
Vocativeutthānavīra utthānavīrau utthānavīrāḥ
Accusativeutthānavīram utthānavīrau utthānavīrān
Instrumentalutthānavīreṇa utthānavīrābhyām utthānavīraiḥ utthānavīrebhiḥ
Dativeutthānavīrāya utthānavīrābhyām utthānavīrebhyaḥ
Ablativeutthānavīrāt utthānavīrābhyām utthānavīrebhyaḥ
Genitiveutthānavīrasya utthānavīrayoḥ utthānavīrāṇām
Locativeutthānavīre utthānavīrayoḥ utthānavīreṣu

Compound utthānavīra -

Adverb -utthānavīram -utthānavīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria