Declension table of ?utthānavatā

Deva

FeminineSingularDualPlural
Nominativeutthānavatā utthānavate utthānavatāḥ
Vocativeutthānavate utthānavate utthānavatāḥ
Accusativeutthānavatām utthānavate utthānavatāḥ
Instrumentalutthānavatayā utthānavatābhyām utthānavatābhiḥ
Dativeutthānavatāyai utthānavatābhyām utthānavatābhyaḥ
Ablativeutthānavatāyāḥ utthānavatābhyām utthānavatābhyaḥ
Genitiveutthānavatāyāḥ utthānavatayoḥ utthānavatānām
Locativeutthānavatāyām utthānavatayoḥ utthānavatāsu

Adverb -utthānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria